• ऊँ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्,ईश्वरीं सर्वभूतानां तामिहोपह्रये श्रियम् ।।
  • ऊँ हिरण्यवर्णा हरिणीं सुवर्णरतस्त्रजाम् ।  चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मम आ वह ।।
  • ऊँ कां सोस्मितां हिरण्यप्राकारमार्द्रां ज्वलतीं तृप्तां तर्पयंतीम् । पदे स्थितां पद्वर्णां तामिहोपह्रये श्रियम् ।।
  • ऊँ चंद्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पदिनेमीं शरणमहं प्रपघेSलक्ष्मीर्मे नश्यतां त्वां वृणोमि ।।
  • ऊँ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोSथ विल्व: । तस्य फलानि तपसा नुदन्तु या अन्तरा याश्य ब्राह्मा अलक्ष्मी:।।
  • ऊँ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्,  ईश्वरीं सर्वभूतानां तामिहोपह्रये श्रियम् ।।
  • ऊँ कर्दमेन प्रजा भूता मयि संभव कर्दम । श्रियं वासय में कुले मातरं पद्मालिनीम् ।।
  • ऊँ आर्द्रा पुष्करिणीं पुष्टिं पिंगला पद्ममालिनीम् । चन्द्रां हिरण्मयी लक्ष्मीं जातवेदो मम आवह ।।
  • ऊँ तांमSआ वह जातवेदो लक्ष्मीमनपगामिनीम् ।यस्यांहिरण्यं प्रभूतंगावो दास्योSश्वान् विन्देयं पुरुषानहम् ।।
  • ऊँ तां मSआ वह जातवेदों लक्ष्मीमनगामिनीम् । यस्यां हिरण्यं विन्देयं गामवश्वं पुरुषानहम् ।।
  • अश्वपूर्वां रथमध्यां हस्तिनाद प्रमोदिनीम् । श्रियं देवीमुप ह्रये श्रीर्मा देवी जुषताम् ।।
  • ऊँ उपैतु मां देवसख: कीर्तिश्च मणिना सह । प्रादुर्भूतोSस्मिराष्ट्रेस्मिन् कीर्त्तिमृद्धिं ददातु मे ।।
  • ऊँ क्षुत्पिपासमलां ज्येष्ठामलक्ष्मी नाशयाम्यहम् ! अभूतिम समृद्धिं च सर्वां निणुर्द में गृहात् ।।
  • ऊँ मनस: काममाकूतिं वाच: सत्यमशीमहि । पशूनां रूपमन्नस्य मयि: श्री: श्रयतां दश: ।।
  • ऊँ आप: सृजंतु स्निग्धानि चिक्लीत वस मे गृहे । निच देवीं मातरं श्रियं वासय में कुले ।।
  • ऊँ आर्दा य: करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मी जातवेदो म आवह ।।
  • ॐ अत्रेरात्मप्रदानेन यो मुक्तो भगवान् ऋणात्,  दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये।

 ये भी पढ़ें:- सावन में शिव की पूजा करने से मिलता है कई गुना अधिक फल, जानिए सावन से जुड़ी इस मान्यता के बारे में